Declension table of ?utsādanīya

Deva

MasculineSingularDualPlural
Nominativeutsādanīyaḥ utsādanīyau utsādanīyāḥ
Vocativeutsādanīya utsādanīyau utsādanīyāḥ
Accusativeutsādanīyam utsādanīyau utsādanīyān
Instrumentalutsādanīyena utsādanīyābhyām utsādanīyaiḥ utsādanīyebhiḥ
Dativeutsādanīyāya utsādanīyābhyām utsādanīyebhyaḥ
Ablativeutsādanīyāt utsādanīyābhyām utsādanīyebhyaḥ
Genitiveutsādanīyasya utsādanīyayoḥ utsādanīyānām
Locativeutsādanīye utsādanīyayoḥ utsādanīyeṣu

Compound utsādanīya -

Adverb -utsādanīyam -utsādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria