Declension table of ?utsādakā

Deva

FeminineSingularDualPlural
Nominativeutsādakā utsādake utsādakāḥ
Vocativeutsādake utsādake utsādakāḥ
Accusativeutsādakām utsādake utsādakāḥ
Instrumentalutsādakayā utsādakābhyām utsādakābhiḥ
Dativeutsādakāyai utsādakābhyām utsādakābhyaḥ
Ablativeutsādakāyāḥ utsādakābhyām utsādakābhyaḥ
Genitiveutsādakāyāḥ utsādakayoḥ utsādakānām
Locativeutsādakāyām utsādakayoḥ utsādakāsu

Adverb -utsādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria