Declension table of ?utsṛtā

Deva

FeminineSingularDualPlural
Nominativeutsṛtā utsṛte utsṛtāḥ
Vocativeutsṛte utsṛte utsṛtāḥ
Accusativeutsṛtām utsṛte utsṛtāḥ
Instrumentalutsṛtayā utsṛtābhyām utsṛtābhiḥ
Dativeutsṛtāyai utsṛtābhyām utsṛtābhyaḥ
Ablativeutsṛtāyāḥ utsṛtābhyām utsṛtābhyaḥ
Genitiveutsṛtāyāḥ utsṛtayoḥ utsṛtānām
Locativeutsṛtāyām utsṛtayoḥ utsṛtāsu

Adverb -utsṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria