Declension table of ?utsṛta

Deva

NeuterSingularDualPlural
Nominativeutsṛtam utsṛte utsṛtāni
Vocativeutsṛta utsṛte utsṛtāni
Accusativeutsṛtam utsṛte utsṛtāni
Instrumentalutsṛtena utsṛtābhyām utsṛtaiḥ
Dativeutsṛtāya utsṛtābhyām utsṛtebhyaḥ
Ablativeutsṛtāt utsṛtābhyām utsṛtebhyaḥ
Genitiveutsṛtasya utsṛtayoḥ utsṛtānām
Locativeutsṛte utsṛtayoḥ utsṛteṣu

Compound utsṛta -

Adverb -utsṛtam -utsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria