Declension table of ?utsṛta

Deva

MasculineSingularDualPlural
Nominativeutsṛtaḥ utsṛtau utsṛtāḥ
Vocativeutsṛta utsṛtau utsṛtāḥ
Accusativeutsṛtam utsṛtau utsṛtān
Instrumentalutsṛtena utsṛtābhyām utsṛtaiḥ utsṛtebhiḥ
Dativeutsṛtāya utsṛtābhyām utsṛtebhyaḥ
Ablativeutsṛtāt utsṛtābhyām utsṛtebhyaḥ
Genitiveutsṛtasya utsṛtayoḥ utsṛtānām
Locativeutsṛte utsṛtayoḥ utsṛteṣu

Compound utsṛta -

Adverb -utsṛtam -utsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria