Declension table of ?utsṛjya

Deva

MasculineSingularDualPlural
Nominativeutsṛjyaḥ utsṛjyau utsṛjyāḥ
Vocativeutsṛjya utsṛjyau utsṛjyāḥ
Accusativeutsṛjyam utsṛjyau utsṛjyān
Instrumentalutsṛjyena utsṛjyābhyām utsṛjyaiḥ utsṛjyebhiḥ
Dativeutsṛjyāya utsṛjyābhyām utsṛjyebhyaḥ
Ablativeutsṛjyāt utsṛjyābhyām utsṛjyebhyaḥ
Genitiveutsṛjyasya utsṛjyayoḥ utsṛjyānām
Locativeutsṛjye utsṛjyayoḥ utsṛjyeṣu

Compound utsṛjya -

Adverb -utsṛjyam -utsṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria