Declension table of ?utsṛṣṭikārika

Deva

MasculineSingularDualPlural
Nominativeutsṛṣṭikārikaḥ utsṛṣṭikārikau utsṛṣṭikārikāḥ
Vocativeutsṛṣṭikārika utsṛṣṭikārikau utsṛṣṭikārikāḥ
Accusativeutsṛṣṭikārikam utsṛṣṭikārikau utsṛṣṭikārikān
Instrumentalutsṛṣṭikārikeṇa utsṛṣṭikārikābhyām utsṛṣṭikārikaiḥ utsṛṣṭikārikebhiḥ
Dativeutsṛṣṭikārikāya utsṛṣṭikārikābhyām utsṛṣṭikārikebhyaḥ
Ablativeutsṛṣṭikārikāt utsṛṣṭikārikābhyām utsṛṣṭikārikebhyaḥ
Genitiveutsṛṣṭikārikasya utsṛṣṭikārikayoḥ utsṛṣṭikārikāṇām
Locativeutsṛṣṭikārike utsṛṣṭikārikayoḥ utsṛṣṭikārikeṣu

Compound utsṛṣṭikārika -

Adverb -utsṛṣṭikārikam -utsṛṣṭikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria