Declension table of ?utsṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeutsṛṣṭiḥ utsṛṣṭī utsṛṣṭayaḥ
Vocativeutsṛṣṭe utsṛṣṭī utsṛṣṭayaḥ
Accusativeutsṛṣṭim utsṛṣṭī utsṛṣṭīḥ
Instrumentalutsṛṣṭyā utsṛṣṭibhyām utsṛṣṭibhiḥ
Dativeutsṛṣṭyai utsṛṣṭaye utsṛṣṭibhyām utsṛṣṭibhyaḥ
Ablativeutsṛṣṭyāḥ utsṛṣṭeḥ utsṛṣṭibhyām utsṛṣṭibhyaḥ
Genitiveutsṛṣṭyāḥ utsṛṣṭeḥ utsṛṣṭyoḥ utsṛṣṭīnām
Locativeutsṛṣṭyām utsṛṣṭau utsṛṣṭyoḥ utsṛṣṭiṣu

Compound utsṛṣṭi -

Adverb -utsṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria