Declension table of ?utsṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativeutsṛṣṭavān utsṛṣṭavantau utsṛṣṭavantaḥ
Vocativeutsṛṣṭavan utsṛṣṭavantau utsṛṣṭavantaḥ
Accusativeutsṛṣṭavantam utsṛṣṭavantau utsṛṣṭavataḥ
Instrumentalutsṛṣṭavatā utsṛṣṭavadbhyām utsṛṣṭavadbhiḥ
Dativeutsṛṣṭavate utsṛṣṭavadbhyām utsṛṣṭavadbhyaḥ
Ablativeutsṛṣṭavataḥ utsṛṣṭavadbhyām utsṛṣṭavadbhyaḥ
Genitiveutsṛṣṭavataḥ utsṛṣṭavatoḥ utsṛṣṭavatām
Locativeutsṛṣṭavati utsṛṣṭavatoḥ utsṛṣṭavatsu

Compound utsṛṣṭavat -

Adverb -utsṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria