Declension table of ?utsṛṣṭāgni_ā

Deva

FeminineSingularDualPlural
Nominativeutsṛṣṭāgni_ā utsṛṣṭāgni_e utsṛṣṭāgni_āḥ
Vocativeutsṛṣṭāgni_e utsṛṣṭāgni_e utsṛṣṭāgni_āḥ
Accusativeutsṛṣṭāgni_ām utsṛṣṭāgni_e utsṛṣṭāgni_āḥ
Instrumentalutsṛṣṭāgni_ayā utsṛṣṭāgni_ābhyām utsṛṣṭāgni_ābhiḥ
Dativeutsṛṣṭāgni_āyai utsṛṣṭāgni_ābhyām utsṛṣṭāgni_ābhyaḥ
Ablativeutsṛṣṭāgni_āyāḥ utsṛṣṭāgni_ābhyām utsṛṣṭāgni_ābhyaḥ
Genitiveutsṛṣṭāgni_āyāḥ utsṛṣṭāgni_ayoḥ utsṛṣṭāgni_ānām
Locativeutsṛṣṭāgni_āyām utsṛṣṭāgni_ayoḥ utsṛṣṭāgni_āsu

Adverb -utsṛṣṭāgni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria