Declension table of ?utsṛṣṭāgni

Deva

NeuterSingularDualPlural
Nominativeutsṛṣṭāgni utsṛṣṭāgninī utsṛṣṭāgnīni
Vocativeutsṛṣṭāgni utsṛṣṭāgninī utsṛṣṭāgnīni
Accusativeutsṛṣṭāgni utsṛṣṭāgninī utsṛṣṭāgnīni
Instrumentalutsṛṣṭāgninā utsṛṣṭāgnibhyām utsṛṣṭāgnibhiḥ
Dativeutsṛṣṭāgnine utsṛṣṭāgnibhyām utsṛṣṭāgnibhyaḥ
Ablativeutsṛṣṭāgninaḥ utsṛṣṭāgnibhyām utsṛṣṭāgnibhyaḥ
Genitiveutsṛṣṭāgninaḥ utsṛṣṭāgninoḥ utsṛṣṭāgnīnām
Locativeutsṛṣṭāgnini utsṛṣṭāgninoḥ utsṛṣṭāgniṣu

Compound utsṛṣṭāgni -

Adverb -utsṛṣṭāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria