Declension table of ?utsṛṣṭāgni

Deva

MasculineSingularDualPlural
Nominativeutsṛṣṭāgniḥ utsṛṣṭāgnī utsṛṣṭāgnayaḥ
Vocativeutsṛṣṭāgne utsṛṣṭāgnī utsṛṣṭāgnayaḥ
Accusativeutsṛṣṭāgnim utsṛṣṭāgnī utsṛṣṭāgnīn
Instrumentalutsṛṣṭāgninā utsṛṣṭāgnibhyām utsṛṣṭāgnibhiḥ
Dativeutsṛṣṭāgnaye utsṛṣṭāgnibhyām utsṛṣṭāgnibhyaḥ
Ablativeutsṛṣṭāgneḥ utsṛṣṭāgnibhyām utsṛṣṭāgnibhyaḥ
Genitiveutsṛṣṭāgneḥ utsṛṣṭāgnyoḥ utsṛṣṭāgnīnām
Locativeutsṛṣṭāgnau utsṛṣṭāgnyoḥ utsṛṣṭāgniṣu

Compound utsṛṣṭāgni -

Adverb -utsṛṣṭāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria