Declension table of ?utsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeutsṛṣṭā utsṛṣṭe utsṛṣṭāḥ
Vocativeutsṛṣṭe utsṛṣṭe utsṛṣṭāḥ
Accusativeutsṛṣṭām utsṛṣṭe utsṛṣṭāḥ
Instrumentalutsṛṣṭayā utsṛṣṭābhyām utsṛṣṭābhiḥ
Dativeutsṛṣṭāyai utsṛṣṭābhyām utsṛṣṭābhyaḥ
Ablativeutsṛṣṭāyāḥ utsṛṣṭābhyām utsṛṣṭābhyaḥ
Genitiveutsṛṣṭāyāḥ utsṛṣṭayoḥ utsṛṣṭānām
Locativeutsṛṣṭāyām utsṛṣṭayoḥ utsṛṣṭāsu

Adverb -utsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria