Declension table of ?utsṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utsṛṣṭā | utsṛṣṭe | utsṛṣṭāḥ |
Vocative | utsṛṣṭe | utsṛṣṭe | utsṛṣṭāḥ |
Accusative | utsṛṣṭām | utsṛṣṭe | utsṛṣṭāḥ |
Instrumental | utsṛṣṭayā | utsṛṣṭābhyām | utsṛṣṭābhiḥ |
Dative | utsṛṣṭāyai | utsṛṣṭābhyām | utsṛṣṭābhyaḥ |
Ablative | utsṛṣṭāyāḥ | utsṛṣṭābhyām | utsṛṣṭābhyaḥ |
Genitive | utsṛṣṭāyāḥ | utsṛṣṭayoḥ | utsṛṣṭānām |
Locative | utsṛṣṭāyām | utsṛṣṭayoḥ | utsṛṣṭāsu |