Declension table of ?utsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeutsṛṣṭam utsṛṣṭe utsṛṣṭāni
Vocativeutsṛṣṭa utsṛṣṭe utsṛṣṭāni
Accusativeutsṛṣṭam utsṛṣṭe utsṛṣṭāni
Instrumentalutsṛṣṭena utsṛṣṭābhyām utsṛṣṭaiḥ
Dativeutsṛṣṭāya utsṛṣṭābhyām utsṛṣṭebhyaḥ
Ablativeutsṛṣṭāt utsṛṣṭābhyām utsṛṣṭebhyaḥ
Genitiveutsṛṣṭasya utsṛṣṭayoḥ utsṛṣṭānām
Locativeutsṛṣṭe utsṛṣṭayoḥ utsṛṣṭeṣu

Compound utsṛṣṭa -

Adverb -utsṛṣṭam -utsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria