Declension table of ?utsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeutsṛṣṭaḥ utsṛṣṭau utsṛṣṭāḥ
Vocativeutsṛṣṭa utsṛṣṭau utsṛṣṭāḥ
Accusativeutsṛṣṭam utsṛṣṭau utsṛṣṭān
Instrumentalutsṛṣṭena utsṛṣṭābhyām utsṛṣṭaiḥ utsṛṣṭebhiḥ
Dativeutsṛṣṭāya utsṛṣṭābhyām utsṛṣṭebhyaḥ
Ablativeutsṛṣṭāt utsṛṣṭābhyām utsṛṣṭebhyaḥ
Genitiveutsṛṣṭasya utsṛṣṭayoḥ utsṛṣṭānām
Locativeutsṛṣṭe utsṛṣṭayoḥ utsṛṣṭeṣu

Compound utsṛṣṭa -

Adverb -utsṛṣṭam -utsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria