Declension table of ?utpūtā

Deva

FeminineSingularDualPlural
Nominativeutpūtā utpūte utpūtāḥ
Vocativeutpūte utpūte utpūtāḥ
Accusativeutpūtām utpūte utpūtāḥ
Instrumentalutpūtayā utpūtābhyām utpūtābhiḥ
Dativeutpūtāyai utpūtābhyām utpūtābhyaḥ
Ablativeutpūtāyāḥ utpūtābhyām utpūtābhyaḥ
Genitiveutpūtāyāḥ utpūtayoḥ utpūtānām
Locativeutpūtāyām utpūtayoḥ utpūtāsu

Adverb -utpūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria