Declension table of ?utpūta

Deva

NeuterSingularDualPlural
Nominativeutpūtam utpūte utpūtāni
Vocativeutpūta utpūte utpūtāni
Accusativeutpūtam utpūte utpūtāni
Instrumentalutpūtena utpūtābhyām utpūtaiḥ
Dativeutpūtāya utpūtābhyām utpūtebhyaḥ
Ablativeutpūtāt utpūtābhyām utpūtebhyaḥ
Genitiveutpūtasya utpūtayoḥ utpūtānām
Locativeutpūte utpūtayoḥ utpūteṣu

Compound utpūta -

Adverb -utpūtam -utpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria