Declension table of ?utpūta

Deva

MasculineSingularDualPlural
Nominativeutpūtaḥ utpūtau utpūtāḥ
Vocativeutpūta utpūtau utpūtāḥ
Accusativeutpūtam utpūtau utpūtān
Instrumentalutpūtena utpūtābhyām utpūtaiḥ utpūtebhiḥ
Dativeutpūtāya utpūtābhyām utpūtebhyaḥ
Ablativeutpūtāt utpūtābhyām utpūtebhyaḥ
Genitiveutpūtasya utpūtayoḥ utpūtānām
Locativeutpūte utpūtayoḥ utpūteṣu

Compound utpūta -

Adverb -utpūtam -utpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria