Declension table of ?utpuṭaka

Deva

MasculineSingularDualPlural
Nominativeutpuṭakaḥ utpuṭakau utpuṭakāḥ
Vocativeutpuṭaka utpuṭakau utpuṭakāḥ
Accusativeutpuṭakam utpuṭakau utpuṭakān
Instrumentalutpuṭakena utpuṭakābhyām utpuṭakaiḥ utpuṭakebhiḥ
Dativeutpuṭakāya utpuṭakābhyām utpuṭakebhyaḥ
Ablativeutpuṭakāt utpuṭakābhyām utpuṭakebhyaḥ
Genitiveutpuṭakasya utpuṭakayoḥ utpuṭakānām
Locativeutpuṭake utpuṭakayoḥ utpuṭakeṣu

Compound utpuṭaka -

Adverb -utpuṭakam -utpuṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria