Declension table of ?utpuṭa

Deva

NeuterSingularDualPlural
Nominativeutpuṭam utpuṭe utpuṭāni
Vocativeutpuṭa utpuṭe utpuṭāni
Accusativeutpuṭam utpuṭe utpuṭāni
Instrumentalutpuṭena utpuṭābhyām utpuṭaiḥ
Dativeutpuṭāya utpuṭābhyām utpuṭebhyaḥ
Ablativeutpuṭāt utpuṭābhyām utpuṭebhyaḥ
Genitiveutpuṭasya utpuṭayoḥ utpuṭānām
Locativeutpuṭe utpuṭayoḥ utpuṭeṣu

Compound utpuṭa -

Adverb -utpuṭam -utpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria