Declension table of ?utpuṃsana

Deva

NeuterSingularDualPlural
Nominativeutpuṃsanam utpuṃsane utpuṃsanāni
Vocativeutpuṃsana utpuṃsane utpuṃsanāni
Accusativeutpuṃsanam utpuṃsane utpuṃsanāni
Instrumentalutpuṃsanena utpuṃsanābhyām utpuṃsanaiḥ
Dativeutpuṃsanāya utpuṃsanābhyām utpuṃsanebhyaḥ
Ablativeutpuṃsanāt utpuṃsanābhyām utpuṃsanebhyaḥ
Genitiveutpuṃsanasya utpuṃsanayoḥ utpuṃsanānām
Locativeutpuṃsane utpuṃsanayoḥ utpuṃsaneṣu

Compound utpuṃsana -

Adverb -utpuṃsanam -utpuṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria