Declension table of ?utprekṣyā

Deva

FeminineSingularDualPlural
Nominativeutprekṣyā utprekṣye utprekṣyāḥ
Vocativeutprekṣye utprekṣye utprekṣyāḥ
Accusativeutprekṣyām utprekṣye utprekṣyāḥ
Instrumentalutprekṣyayā utprekṣyābhyām utprekṣyābhiḥ
Dativeutprekṣyāyai utprekṣyābhyām utprekṣyābhyaḥ
Ablativeutprekṣyāyāḥ utprekṣyābhyām utprekṣyābhyaḥ
Genitiveutprekṣyāyāḥ utprekṣyayoḥ utprekṣyāṇām
Locativeutprekṣyāyām utprekṣyayoḥ utprekṣyāsu

Adverb -utprekṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria