Declension table of ?utprekṣitopamā

Deva

FeminineSingularDualPlural
Nominativeutprekṣitopamā utprekṣitopame utprekṣitopamāḥ
Vocativeutprekṣitopame utprekṣitopame utprekṣitopamāḥ
Accusativeutprekṣitopamām utprekṣitopame utprekṣitopamāḥ
Instrumentalutprekṣitopamayā utprekṣitopamābhyām utprekṣitopamābhiḥ
Dativeutprekṣitopamāyai utprekṣitopamābhyām utprekṣitopamābhyaḥ
Ablativeutprekṣitopamāyāḥ utprekṣitopamābhyām utprekṣitopamābhyaḥ
Genitiveutprekṣitopamāyāḥ utprekṣitopamayoḥ utprekṣitopamānām
Locativeutprekṣitopamāyām utprekṣitopamayoḥ utprekṣitopamāsu

Adverb -utprekṣitopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria