Declension table of ?utprekṣaka

Deva

NeuterSingularDualPlural
Nominativeutprekṣakam utprekṣake utprekṣakāṇi
Vocativeutprekṣaka utprekṣake utprekṣakāṇi
Accusativeutprekṣakam utprekṣake utprekṣakāṇi
Instrumentalutprekṣakeṇa utprekṣakābhyām utprekṣakaiḥ
Dativeutprekṣakāya utprekṣakābhyām utprekṣakebhyaḥ
Ablativeutprekṣakāt utprekṣakābhyām utprekṣakebhyaḥ
Genitiveutprekṣakasya utprekṣakayoḥ utprekṣakāṇām
Locativeutprekṣake utprekṣakayoḥ utprekṣakeṣu

Compound utprekṣaka -

Adverb -utprekṣakam -utprekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria