Declension table of ?utprekṣāvayava

Deva

MasculineSingularDualPlural
Nominativeutprekṣāvayavaḥ utprekṣāvayavau utprekṣāvayavāḥ
Vocativeutprekṣāvayava utprekṣāvayavau utprekṣāvayavāḥ
Accusativeutprekṣāvayavam utprekṣāvayavau utprekṣāvayavān
Instrumentalutprekṣāvayaveṇa utprekṣāvayavābhyām utprekṣāvayavaiḥ utprekṣāvayavebhiḥ
Dativeutprekṣāvayavāya utprekṣāvayavābhyām utprekṣāvayavebhyaḥ
Ablativeutprekṣāvayavāt utprekṣāvayavābhyām utprekṣāvayavebhyaḥ
Genitiveutprekṣāvayavasya utprekṣāvayavayoḥ utprekṣāvayavāṇām
Locativeutprekṣāvayave utprekṣāvayavayoḥ utprekṣāvayaveṣu

Compound utprekṣāvayava -

Adverb -utprekṣāvayavam -utprekṣāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria