Declension table of ?utprekṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeutprekṣaṇīyā utprekṣaṇīye utprekṣaṇīyāḥ
Vocativeutprekṣaṇīye utprekṣaṇīye utprekṣaṇīyāḥ
Accusativeutprekṣaṇīyām utprekṣaṇīye utprekṣaṇīyāḥ
Instrumentalutprekṣaṇīyayā utprekṣaṇīyābhyām utprekṣaṇīyābhiḥ
Dativeutprekṣaṇīyāyai utprekṣaṇīyābhyām utprekṣaṇīyābhyaḥ
Ablativeutprekṣaṇīyāyāḥ utprekṣaṇīyābhyām utprekṣaṇīyābhyaḥ
Genitiveutprekṣaṇīyāyāḥ utprekṣaṇīyayoḥ utprekṣaṇīyānām
Locativeutprekṣaṇīyāyām utprekṣaṇīyayoḥ utprekṣaṇīyāsu

Adverb -utprekṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria