Declension table of ?utprekṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utprekṣaṇīyā | utprekṣaṇīye | utprekṣaṇīyāḥ |
Vocative | utprekṣaṇīye | utprekṣaṇīye | utprekṣaṇīyāḥ |
Accusative | utprekṣaṇīyām | utprekṣaṇīye | utprekṣaṇīyāḥ |
Instrumental | utprekṣaṇīyayā | utprekṣaṇīyābhyām | utprekṣaṇīyābhiḥ |
Dative | utprekṣaṇīyāyai | utprekṣaṇīyābhyām | utprekṣaṇīyābhyaḥ |
Ablative | utprekṣaṇīyāyāḥ | utprekṣaṇīyābhyām | utprekṣaṇīyābhyaḥ |
Genitive | utprekṣaṇīyāyāḥ | utprekṣaṇīyayoḥ | utprekṣaṇīyānām |
Locative | utprekṣaṇīyāyām | utprekṣaṇīyayoḥ | utprekṣaṇīyāsu |