Declension table of ?utprekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeutprekṣaṇīyam utprekṣaṇīye utprekṣaṇīyāni
Vocativeutprekṣaṇīya utprekṣaṇīye utprekṣaṇīyāni
Accusativeutprekṣaṇīyam utprekṣaṇīye utprekṣaṇīyāni
Instrumentalutprekṣaṇīyena utprekṣaṇīyābhyām utprekṣaṇīyaiḥ
Dativeutprekṣaṇīyāya utprekṣaṇīyābhyām utprekṣaṇīyebhyaḥ
Ablativeutprekṣaṇīyāt utprekṣaṇīyābhyām utprekṣaṇīyebhyaḥ
Genitiveutprekṣaṇīyasya utprekṣaṇīyayoḥ utprekṣaṇīyānām
Locativeutprekṣaṇīye utprekṣaṇīyayoḥ utprekṣaṇīyeṣu

Compound utprekṣaṇīya -

Adverb -utprekṣaṇīyam -utprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria