Declension table of ?utprekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeutprekṣaṇīyaḥ utprekṣaṇīyau utprekṣaṇīyāḥ
Vocativeutprekṣaṇīya utprekṣaṇīyau utprekṣaṇīyāḥ
Accusativeutprekṣaṇīyam utprekṣaṇīyau utprekṣaṇīyān
Instrumentalutprekṣaṇīyena utprekṣaṇīyābhyām utprekṣaṇīyaiḥ utprekṣaṇīyebhiḥ
Dativeutprekṣaṇīyāya utprekṣaṇīyābhyām utprekṣaṇīyebhyaḥ
Ablativeutprekṣaṇīyāt utprekṣaṇīyābhyām utprekṣaṇīyebhyaḥ
Genitiveutprekṣaṇīyasya utprekṣaṇīyayoḥ utprekṣaṇīyānām
Locativeutprekṣaṇīye utprekṣaṇīyayoḥ utprekṣaṇīyeṣu

Compound utprekṣaṇīya -

Adverb -utprekṣaṇīyam -utprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria