Declension table of ?utpraveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeutpraveṣṭā utpraveṣṭārau utpraveṣṭāraḥ
Vocativeutpraveṣṭaḥ utpraveṣṭārau utpraveṣṭāraḥ
Accusativeutpraveṣṭāram utpraveṣṭārau utpraveṣṭṝn
Instrumentalutpraveṣṭrā utpraveṣṭṛbhyām utpraveṣṭṛbhiḥ
Dativeutpraveṣṭre utpraveṣṭṛbhyām utpraveṣṭṛbhyaḥ
Ablativeutpraveṣṭuḥ utpraveṣṭṛbhyām utpraveṣṭṛbhyaḥ
Genitiveutpraveṣṭuḥ utpraveṣṭroḥ utpraveṣṭṝṇām
Locativeutpraveṣṭari utpraveṣṭroḥ utpraveṣṭṛṣu

Compound utpraveṣṭṛ -

Adverb -utpraveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria