Declension table of ?utprasava

Deva

MasculineSingularDualPlural
Nominativeutprasavaḥ utprasavau utprasavāḥ
Vocativeutprasava utprasavau utprasavāḥ
Accusativeutprasavam utprasavau utprasavān
Instrumentalutprasavena utprasavābhyām utprasavaiḥ utprasavebhiḥ
Dativeutprasavāya utprasavābhyām utprasavebhyaḥ
Ablativeutprasavāt utprasavābhyām utprasavebhyaḥ
Genitiveutprasavasya utprasavayoḥ utprasavānām
Locativeutprasave utprasavayoḥ utprasaveṣu

Compound utprasava -

Adverb -utprasavam -utprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria