Declension table of ?utprabha

Deva

MasculineSingularDualPlural
Nominativeutprabhaḥ utprabhau utprabhāḥ
Vocativeutprabha utprabhau utprabhāḥ
Accusativeutprabham utprabhau utprabhān
Instrumentalutprabheṇa utprabhābhyām utprabhaiḥ utprabhebhiḥ
Dativeutprabhāya utprabhābhyām utprabhebhyaḥ
Ablativeutprabhāt utprabhābhyām utprabhebhyaḥ
Genitiveutprabhasya utprabhayoḥ utprabhāṇām
Locativeutprabhe utprabhayoḥ utprabheṣu

Compound utprabha -

Adverb -utprabham -utprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria