Declension table of ?utprāsana

Deva

NeuterSingularDualPlural
Nominativeutprāsanam utprāsane utprāsanāni
Vocativeutprāsana utprāsane utprāsanāni
Accusativeutprāsanam utprāsane utprāsanāni
Instrumentalutprāsanena utprāsanābhyām utprāsanaiḥ
Dativeutprāsanāya utprāsanābhyām utprāsanebhyaḥ
Ablativeutprāsanāt utprāsanābhyām utprāsanebhyaḥ
Genitiveutprāsanasya utprāsanayoḥ utprāsanānām
Locativeutprāsane utprāsanayoḥ utprāsaneṣu

Compound utprāsana -

Adverb -utprāsanam -utprāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria