Declension table of ?utpoṣadha

Deva

MasculineSingularDualPlural
Nominativeutpoṣadhaḥ utpoṣadhau utpoṣadhāḥ
Vocativeutpoṣadha utpoṣadhau utpoṣadhāḥ
Accusativeutpoṣadham utpoṣadhau utpoṣadhān
Instrumentalutpoṣadhena utpoṣadhābhyām utpoṣadhaiḥ utpoṣadhebhiḥ
Dativeutpoṣadhāya utpoṣadhābhyām utpoṣadhebhyaḥ
Ablativeutpoṣadhāt utpoṣadhābhyām utpoṣadhebhyaḥ
Genitiveutpoṣadhasya utpoṣadhayoḥ utpoṣadhānām
Locativeutpoṣadhe utpoṣadhayoḥ utpoṣadheṣu

Compound utpoṣadha -

Adverb -utpoṣadham -utpoṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria