Declension table of ?utplavana

Deva

NeuterSingularDualPlural
Nominativeutplavanam utplavane utplavanāni
Vocativeutplavana utplavane utplavanāni
Accusativeutplavanam utplavane utplavanāni
Instrumentalutplavanena utplavanābhyām utplavanaiḥ
Dativeutplavanāya utplavanābhyām utplavanebhyaḥ
Ablativeutplavanāt utplavanābhyām utplavanebhyaḥ
Genitiveutplavanasya utplavanayoḥ utplavanānām
Locativeutplavane utplavanayoḥ utplavaneṣu

Compound utplavana -

Adverb -utplavanam -utplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria