Declension table of ?utpiñjarībhūta

Deva

MasculineSingularDualPlural
Nominativeutpiñjarībhūtaḥ utpiñjarībhūtau utpiñjarībhūtāḥ
Vocativeutpiñjarībhūta utpiñjarībhūtau utpiñjarībhūtāḥ
Accusativeutpiñjarībhūtam utpiñjarībhūtau utpiñjarībhūtān
Instrumentalutpiñjarībhūtena utpiñjarībhūtābhyām utpiñjarībhūtaiḥ utpiñjarībhūtebhiḥ
Dativeutpiñjarībhūtāya utpiñjarībhūtābhyām utpiñjarībhūtebhyaḥ
Ablativeutpiñjarībhūtāt utpiñjarībhūtābhyām utpiñjarībhūtebhyaḥ
Genitiveutpiñjarībhūtasya utpiñjarībhūtayoḥ utpiñjarībhūtānām
Locativeutpiñjarībhūte utpiñjarībhūtayoḥ utpiñjarībhūteṣu

Compound utpiñjarībhūta -

Adverb -utpiñjarībhūtam -utpiñjarībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria