Declension table of ?utpiñjara

Deva

NeuterSingularDualPlural
Nominativeutpiñjaram utpiñjare utpiñjarāṇi
Vocativeutpiñjara utpiñjare utpiñjarāṇi
Accusativeutpiñjaram utpiñjare utpiñjarāṇi
Instrumentalutpiñjareṇa utpiñjarābhyām utpiñjaraiḥ
Dativeutpiñjarāya utpiñjarābhyām utpiñjarebhyaḥ
Ablativeutpiñjarāt utpiñjarābhyām utpiñjarebhyaḥ
Genitiveutpiñjarasya utpiñjarayoḥ utpiñjarāṇām
Locativeutpiñjare utpiñjarayoḥ utpiñjareṣu

Compound utpiñjara -

Adverb -utpiñjaram -utpiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria