Declension table of ?utpiñjalakā

Deva

FeminineSingularDualPlural
Nominativeutpiñjalakā utpiñjalake utpiñjalakāḥ
Vocativeutpiñjalake utpiñjalake utpiñjalakāḥ
Accusativeutpiñjalakām utpiñjalake utpiñjalakāḥ
Instrumentalutpiñjalakayā utpiñjalakābhyām utpiñjalakābhiḥ
Dativeutpiñjalakāyai utpiñjalakābhyām utpiñjalakābhyaḥ
Ablativeutpiñjalakāyāḥ utpiñjalakābhyām utpiñjalakābhyaḥ
Genitiveutpiñjalakāyāḥ utpiñjalakayoḥ utpiñjalakānām
Locativeutpiñjalakāyām utpiñjalakayoḥ utpiñjalakāsu

Adverb -utpiñjalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria