Declension table of ?utpiñja

Deva

MasculineSingularDualPlural
Nominativeutpiñjaḥ utpiñjau utpiñjāḥ
Vocativeutpiñja utpiñjau utpiñjāḥ
Accusativeutpiñjam utpiñjau utpiñjān
Instrumentalutpiñjena utpiñjābhyām utpiñjaiḥ utpiñjebhiḥ
Dativeutpiñjāya utpiñjābhyām utpiñjebhyaḥ
Ablativeutpiñjāt utpiñjābhyām utpiñjebhyaḥ
Genitiveutpiñjasya utpiñjayoḥ utpiñjānām
Locativeutpiñje utpiñjayoḥ utpiñjeṣu

Compound utpiñja -

Adverb -utpiñjam -utpiñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria