Declension table of ?utpitsu

Deva

MasculineSingularDualPlural
Nominativeutpitsuḥ utpitsū utpitsavaḥ
Vocativeutpitso utpitsū utpitsavaḥ
Accusativeutpitsum utpitsū utpitsūn
Instrumentalutpitsunā utpitsubhyām utpitsubhiḥ
Dativeutpitsave utpitsubhyām utpitsubhyaḥ
Ablativeutpitsoḥ utpitsubhyām utpitsubhyaḥ
Genitiveutpitsoḥ utpitsvoḥ utpitsūnām
Locativeutpitsau utpitsvoḥ utpitsuṣu

Compound utpitsu -

Adverb -utpitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria