Declension table of ?utpiṇḍitā

Deva

FeminineSingularDualPlural
Nominativeutpiṇḍitā utpiṇḍite utpiṇḍitāḥ
Vocativeutpiṇḍite utpiṇḍite utpiṇḍitāḥ
Accusativeutpiṇḍitām utpiṇḍite utpiṇḍitāḥ
Instrumentalutpiṇḍitayā utpiṇḍitābhyām utpiṇḍitābhiḥ
Dativeutpiṇḍitāyai utpiṇḍitābhyām utpiṇḍitābhyaḥ
Ablativeutpiṇḍitāyāḥ utpiṇḍitābhyām utpiṇḍitābhyaḥ
Genitiveutpiṇḍitāyāḥ utpiṇḍitayoḥ utpiṇḍitānām
Locativeutpiṇḍitāyām utpiṇḍitayoḥ utpiṇḍitāsu

Adverb -utpiṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria