Declension table of ?utpiṇḍita

Deva

MasculineSingularDualPlural
Nominativeutpiṇḍitaḥ utpiṇḍitau utpiṇḍitāḥ
Vocativeutpiṇḍita utpiṇḍitau utpiṇḍitāḥ
Accusativeutpiṇḍitam utpiṇḍitau utpiṇḍitān
Instrumentalutpiṇḍitena utpiṇḍitābhyām utpiṇḍitaiḥ utpiṇḍitebhiḥ
Dativeutpiṇḍitāya utpiṇḍitābhyām utpiṇḍitebhyaḥ
Ablativeutpiṇḍitāt utpiṇḍitābhyām utpiṇḍitebhyaḥ
Genitiveutpiṇḍitasya utpiṇḍitayoḥ utpiṇḍitānām
Locativeutpiṇḍite utpiṇḍitayoḥ utpiṇḍiteṣu

Compound utpiṇḍita -

Adverb -utpiṇḍitam -utpiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria