Declension table of ?utpiṇḍa

Deva

NeuterSingularDualPlural
Nominativeutpiṇḍam utpiṇḍe utpiṇḍāni
Vocativeutpiṇḍa utpiṇḍe utpiṇḍāni
Accusativeutpiṇḍam utpiṇḍe utpiṇḍāni
Instrumentalutpiṇḍena utpiṇḍābhyām utpiṇḍaiḥ
Dativeutpiṇḍāya utpiṇḍābhyām utpiṇḍebhyaḥ
Ablativeutpiṇḍāt utpiṇḍābhyām utpiṇḍebhyaḥ
Genitiveutpiṇḍasya utpiṇḍayoḥ utpiṇḍānām
Locativeutpiṇḍe utpiṇḍayoḥ utpiṇḍeṣu

Compound utpiṇḍa -

Adverb -utpiṇḍam -utpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria