Declension table of ?utphuliṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utphuliṅgaḥ | utphuliṅgau | utphuliṅgāḥ |
Vocative | utphuliṅga | utphuliṅgau | utphuliṅgāḥ |
Accusative | utphuliṅgam | utphuliṅgau | utphuliṅgān |
Instrumental | utphuliṅgena | utphuliṅgābhyām | utphuliṅgaiḥ utphuliṅgebhiḥ |
Dative | utphuliṅgāya | utphuliṅgābhyām | utphuliṅgebhyaḥ |
Ablative | utphuliṅgāt | utphuliṅgābhyām | utphuliṅgebhyaḥ |
Genitive | utphuliṅgasya | utphuliṅgayoḥ | utphuliṅgānām |
Locative | utphuliṅge | utphuliṅgayoḥ | utphuliṅgeṣu |