Declension table of ?utphuliṅga

Deva

MasculineSingularDualPlural
Nominativeutphuliṅgaḥ utphuliṅgau utphuliṅgāḥ
Vocativeutphuliṅga utphuliṅgau utphuliṅgāḥ
Accusativeutphuliṅgam utphuliṅgau utphuliṅgān
Instrumentalutphuliṅgena utphuliṅgābhyām utphuliṅgaiḥ utphuliṅgebhiḥ
Dativeutphuliṅgāya utphuliṅgābhyām utphuliṅgebhyaḥ
Ablativeutphuliṅgāt utphuliṅgābhyām utphuliṅgebhyaḥ
Genitiveutphuliṅgasya utphuliṅgayoḥ utphuliṅgānām
Locativeutphuliṅge utphuliṅgayoḥ utphuliṅgeṣu

Compound utphuliṅga -

Adverb -utphuliṅgam -utphuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria