Declension table of ?utpavitṛ

Deva

NeuterSingularDualPlural
Nominativeutpavitṛ utpavitṛṇī utpavitṝṇi
Vocativeutpavitṛ utpavitṛṇī utpavitṝṇi
Accusativeutpavitṛ utpavitṛṇī utpavitṝṇi
Instrumentalutpavitṛṇā utpavitṛbhyām utpavitṛbhiḥ
Dativeutpavitṛṇe utpavitṛbhyām utpavitṛbhyaḥ
Ablativeutpavitṛṇaḥ utpavitṛbhyām utpavitṛbhyaḥ
Genitiveutpavitṛṇaḥ utpavitṛṇoḥ utpavitṝṇām
Locativeutpavitṛṇi utpavitṛṇoḥ utpavitṛṣu

Compound utpavitṛ -

Adverb -utpavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria