Declension table of ?utpavana

Deva

NeuterSingularDualPlural
Nominativeutpavanam utpavane utpavanāni
Vocativeutpavana utpavane utpavanāni
Accusativeutpavanam utpavane utpavanāni
Instrumentalutpavanena utpavanābhyām utpavanaiḥ
Dativeutpavanāya utpavanābhyām utpavanebhyaḥ
Ablativeutpavanāt utpavanābhyām utpavanebhyaḥ
Genitiveutpavanasya utpavanayoḥ utpavanānām
Locativeutpavane utpavanayoḥ utpavaneṣu

Compound utpavana -

Adverb -utpavanam -utpavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria