Declension table of ?utpattiśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeutpattiśiṣṭā utpattiśiṣṭe utpattiśiṣṭāḥ
Vocativeutpattiśiṣṭe utpattiśiṣṭe utpattiśiṣṭāḥ
Accusativeutpattiśiṣṭām utpattiśiṣṭe utpattiśiṣṭāḥ
Instrumentalutpattiśiṣṭayā utpattiśiṣṭābhyām utpattiśiṣṭābhiḥ
Dativeutpattiśiṣṭāyai utpattiśiṣṭābhyām utpattiśiṣṭābhyaḥ
Ablativeutpattiśiṣṭāyāḥ utpattiśiṣṭābhyām utpattiśiṣṭābhyaḥ
Genitiveutpattiśiṣṭāyāḥ utpattiśiṣṭayoḥ utpattiśiṣṭānām
Locativeutpattiśiṣṭāyām utpattiśiṣṭayoḥ utpattiśiṣṭāsu

Adverb -utpattiśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria