Declension table of ?utpattiśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeutpattiśiṣṭam utpattiśiṣṭe utpattiśiṣṭāni
Vocativeutpattiśiṣṭa utpattiśiṣṭe utpattiśiṣṭāni
Accusativeutpattiśiṣṭam utpattiśiṣṭe utpattiśiṣṭāni
Instrumentalutpattiśiṣṭena utpattiśiṣṭābhyām utpattiśiṣṭaiḥ
Dativeutpattiśiṣṭāya utpattiśiṣṭābhyām utpattiśiṣṭebhyaḥ
Ablativeutpattiśiṣṭāt utpattiśiṣṭābhyām utpattiśiṣṭebhyaḥ
Genitiveutpattiśiṣṭasya utpattiśiṣṭayoḥ utpattiśiṣṭānām
Locativeutpattiśiṣṭe utpattiśiṣṭayoḥ utpattiśiṣṭeṣu

Compound utpattiśiṣṭa -

Adverb -utpattiśiṣṭam -utpattiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria