Declension table of ?utpattikālāvacchinnatva

Deva

NeuterSingularDualPlural
Nominativeutpattikālāvacchinnatvam utpattikālāvacchinnatve utpattikālāvacchinnatvāni
Vocativeutpattikālāvacchinnatva utpattikālāvacchinnatve utpattikālāvacchinnatvāni
Accusativeutpattikālāvacchinnatvam utpattikālāvacchinnatve utpattikālāvacchinnatvāni
Instrumentalutpattikālāvacchinnatvena utpattikālāvacchinnatvābhyām utpattikālāvacchinnatvaiḥ
Dativeutpattikālāvacchinnatvāya utpattikālāvacchinnatvābhyām utpattikālāvacchinnatvebhyaḥ
Ablativeutpattikālāvacchinnatvāt utpattikālāvacchinnatvābhyām utpattikālāvacchinnatvebhyaḥ
Genitiveutpattikālāvacchinnatvasya utpattikālāvacchinnatvayoḥ utpattikālāvacchinnatvānām
Locativeutpattikālāvacchinnatve utpattikālāvacchinnatvayoḥ utpattikālāvacchinnatveṣu

Compound utpattikālāvacchinnatva -

Adverb -utpattikālāvacchinnatvam -utpattikālāvacchinnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria