Declension table of ?utpattavya

Deva

NeuterSingularDualPlural
Nominativeutpattavyam utpattavye utpattavyāni
Vocativeutpattavya utpattavye utpattavyāni
Accusativeutpattavyam utpattavye utpattavyāni
Instrumentalutpattavyena utpattavyābhyām utpattavyaiḥ
Dativeutpattavyāya utpattavyābhyām utpattavyebhyaḥ
Ablativeutpattavyāt utpattavyābhyām utpattavyebhyaḥ
Genitiveutpattavyasya utpattavyayoḥ utpattavyānām
Locativeutpattavye utpattavyayoḥ utpattavyeṣu

Compound utpattavya -

Adverb -utpattavyam -utpattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria