Declension table of ?utpattavya

Deva

MasculineSingularDualPlural
Nominativeutpattavyaḥ utpattavyau utpattavyāḥ
Vocativeutpattavya utpattavyau utpattavyāḥ
Accusativeutpattavyam utpattavyau utpattavyān
Instrumentalutpattavyena utpattavyābhyām utpattavyaiḥ utpattavyebhiḥ
Dativeutpattavyāya utpattavyābhyām utpattavyebhyaḥ
Ablativeutpattavyāt utpattavyābhyām utpattavyebhyaḥ
Genitiveutpattavyasya utpattavyayoḥ utpattavyānām
Locativeutpattavye utpattavyayoḥ utpattavyeṣu

Compound utpattavya -

Adverb -utpattavyam -utpattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria